- धर्म-संसार
» - धर्म-दर्शन
» - जैन धर्म
॥ पूजा-प्रतिज्ञा पाठ ॥
श्री मज्जिनेंद्रमभिवंद्य जगत्त्रयेशं,स्याद्वाद-नायक-मनंत-चतुष्टयार्हम्।श्री मूलसंघ-सुदृशां सुकृतैकहेतुर,जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि॥1॥स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय,स्वस्ति स्वभाव-महिमोदय-सुुस्थिताय।स्वस्ति प्रकाश-सहजोर्ज्जित-दृंमयाय,स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय॥2॥स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय,स्वस्ति स्वभाव-परभाव-विभासकाय।स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय,स्वस्ति त्रिकाल-सकलायत-विस्तृताय॥3॥द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं,भावस्य शुद्धिमधिकामधिगंतुकामः।आलंबनानि विविधान्यवलम्ब्य वल्गन्,भूतार्थ-यज्ञ-पुरुषस्य करोमि यज्ञं ॥4॥अर्हत्पुराण-पुरुषोत्तम-पावनानि,वस्तून्यनूनमखिलान्ययमेक एव।अस्मिन् ज्वलद्विमल-केवल-बोधवह्नौ,पुण्यं समग्रमहमेकमना जुहोमि॥5॥ॐ विधियज्ञप्रतिज्ञानाय जिनप्रतिमाग्रे, पुष्पांजलिं क्षिपामि।