॥ महावीराष्टक-स्तोत्रम् ॥
-
कविवर भागचंदशिखरिणी छंद :यदीये चैतन्ये मुकुर इव भावाश्चिदचितःसमं भान्ति ध्रौव्य व्यय-जनि-लसन्तोऽन्तरहिताः।जगत्साक्षी मार्ग-प्रकटन परो भानुरिव योमहावीर-स्वामी नयन-पथ-गामी भवतु में॥1॥अताम्रं यच्चक्षुः कमल-युगलं स्पन्द-रहितंजनान्कोपापायं प्रकटयति वाभ्यन्तरमपि।स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमलामहावीर-स्वामी नयन-पथ-गामी भवतु मे॥2॥नमन्नाकेंद्राली-मुकुट-मणि-भा जाल जटिलंलसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्।भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपिमहावीर स्वामी नयन-पथ-गामी भवतु मे॥3॥यदर्च्चा-भावेन प्रमुदित-मना दर्दुर इहक्षणादासीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः।लभन्ते सद्भक्ताः शिव-सुख-समाजं किमुतदामहावीर-स्वामी नयन-पथ-गामी भवतु मे॥4॥कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहोविचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनयः।अजन्मापि श्रीमान् विगत-भव-रागोद्भुत-गतिर्महावीर-स्वामी नयन-पथ-गामी भवतु मे॥5॥यदीया वाग्गंगा विविध-नय-कल्लोल-विमलाबृहज्ज्ञानाभ्भोभिर्जगति जनतां या स्नपयति।इदानीमप्येषा बुध-जन-मरालै परिचितामहावीर-स्वामी नयन-पथ-गामी भवतु मे॥6॥
अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभटःकुमारावस्थायामपि निज-बलाद्येन विजितःस्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिनःमहावीर-स्वामी नयन-पथ-गामी भवतु मे॥7॥महामोहातक-प्रशमन-पराकस्मिक-भिषक्निरापेक्षो बंधु र्विदित-महिमा मंगलकरः।शरण्यः साधूनां भव-भयभृतामुत्तमगुणोमहावीर-स्वामी नयन-पथ-गामी भवतु मे॥8॥महावीराष्टकं स्तोत्रं भक्त्या 'भागेन्दु' ना कतम्।यः यठेच्छ्रणुयाच्चापि स याति परमां गतिम्॥9॥