- धर्म-संसार
» - धर्म-दर्शन
» - जैन धर्म
लोगस्स सूत्र
लोगस्स उज्जोअगरे धम्मतित्थयरे जिणे ।अरिहंते कित्तइस्सं चऊवीसं पि केवली ॥1॥उसभमजिअं च वंदे, संभवमभिणंदणं च सुमइ च ।पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥2॥सुविहिं च पुप्फदंतं, सीअल-सिज्जंस-वासुपूज्जं च ।विमलमणंतं च जिणं धम्मं संतिं च वंदामि ॥3॥कुंथुं अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च ।वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च ॥4॥एवं मए अभिथुआ, विहुय-रय-मला, पहीण-जर-मरणा ।चउवीसं पि जिणवरा, तित्थयरा में पसीयंतु ॥5॥कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा ।आरुग्ग बोहिलाभं, समाहिवरमुत्तमं दिंतु ॥6॥चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा ।सागरवर गंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥7॥