- धर्म-संसार
» - व्रत-त्योहार
» - गणेशोत्सव
- गणेशद्वादशनामस्तोत्रम्
गणेशद्वादशनामस्तोत्रम्
।। श्रीगणेशाय नम:।। ।।शुक्लांम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।।1।।अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरै: । सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ।।2।।गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचन: । प्रसन्न भव मे नित्यं वरदातर्विनायक ।।3।।सुमुखश्चैकदन्तश्च कपिलो गजकर्णक: लम्बोदरश्च विकटो विघ्ननाशो विनायक: ।।4 ।।धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन:। द्वादशैतानि नामानि गणेशस्य य: पठेत् ।।5।।विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् । इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ।।6।।विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ।।7।।