- धर्म-संसार
» - ज्योतिष
» - नवग्रह
शनैश्चर स्तोत्रम्
अस्य श्री शनैश्चरस्तोत्रं दशरथः ऋषि शनैश्चरो देवता । त्रिष्टुप् छंद। शनैश्चरप्रीत्यर्थे जपे विनियोगः ॥दशरथ उवाचकोणोऽन्तकारौद्रयमोऽख बभ्रुःकृष्णः शनि पिंगलमन्दसौरि । नित्य स्मृतो यो हरते पीड़ां तस्मै नमः श्रीरविनन्दाय ॥ 1 ॥सुरासुराः किंपु-रुषोरगेन्द्रा गन्धर्वाद्याधरपन्नगाश्च पीड्य सर्वे विषमस्थितेन तस्मै नमः ॥ 2 ॥नराः नरेन्द्राः पुष्पत्तनानि पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः ॥ 3 ॥तिलेयवैर्माषुगृडान्दनैर्लोहेन नीलाम्बर-दानतो वा प्रीणाति मन्त्रैर्निजिवासरे च तस्मै नमः ॥ 4 ॥प्रयाग कूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् । यो योगिनां ध्यागतोऽपि सूक्ष्मस्तस्मै ॥ 5 ॥अन्यप्रदेशात्स्वः गृहंप्रविष्टदीयवारेसनरः सुखी ॥ 6 ॥स्यात् गहाद्गतो यो न पुनः प्रयतितस्मैनभ खष्टा स्वयं भूवत्रयस्य त्रोता हशो दुःखोत्तर हस्ते पिनाकी एक स्त्रिधऋज्ञ जुःसामभूतिंतस्मै ॥ 7 ॥शन्यष्टक यः प्रठितः प्रभाते, नित्यं सुपुत्रः पशुवान्यश्च ॥ 8 ॥पठेतु सौख्यं भुवि भोगयुक्तः प्राप्नोतिनिर्वाण पदं तदन्ते ॥ 9 ॥कोणस्थः पिंगलो बभ्रूः कृष्णोरौद्रान्तको यमः ॥ 10 ॥सौरिः शनैश्चरोमन्दः पिपलादेन संस्तुतः ॥ 11 ॥एतानि दशनामानि प्रतारुत्थाय यः पठेत् ॥ 12 ॥शनैश्चकृता पीड़ा न न कदाचिद् भविष्यति ॥ 13 ॥