- धर्म-संसार
» - व्रत-त्योहार
» - अन्य त्योहार
नृसिंहस्तोत्र
सुरासुरशिरोरत्नकान्तिविच्छुरितांघ्रये।नमस्त्रिभुवनेशाय हरये सिंहरूपिणे॥1॥शत्रोः प्राणानिलास्तत्र वयं दश जयोऽत्र कः।इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः॥2॥प्रोज्ज्वलज्वलनज्वालाविकटोरुसटाछटः।श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी॥3॥व्याधूतकेसरसटा-विकरालवक्त्रं हस्ताग्रविस्फुरितशंखगदासिचक्रम्।आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि॥4॥दैत्यास्थिपंजरविदारणलब्धरंध्ररक्ताम्बुनिर्जरसरिद्धनजातपंका।बालेन्दुकोटिकुटिलाः शुकचंचुभासो रक्षन्तु सिंहवपुषो नखरा हरेर्वः॥।5॥दिश्यात्सुखं नरह-विर्भुवनैकवीरो यस्याहवे दितिसुतोद्दलनोद्यतस्य।क्रोधोद्यतं मुखमवेक्षितुमक्षमत्वं जानेऽभवन्निजनखेष्वपि यन्नतास्ते॥6॥॥ इति नृसिंहस्त्रोत ॥