- धर्म-संसार
» - व्रत-त्योहार
» - चैत्र नवरात्रि
॥ अन्नपूर्णास्तोत्रम् ॥
ध्यानम्सिन्दूरा-ऽरुण-विग्रहां त्रिनयनां माणिक्य-मौलिस्फुरत्तारानायक-शेखरां स्मितमुखीमापीन-वक्षोरुहाम्।पाणिभ्यामलिपूर्ण-रत्नचषकं रक्तोत्पलं बिभ्रतींसौम्यां रत्नघटस्थ-रक्तचरणां ध्यायेत् परामम्बिकाम्॥नित्यानन्दकरी वराभयकरी सौंदर्यरत्नाकरीनिर्धूताखिल-घोरपावनकरी प्रत्यक्षमाहेश्वरी।प्रालेयाचल-वंशपावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपुर्णेश्वरी॥1॥नानारत्न-विचित्र-भूषणकरी हेमाम्बराडम्बरीमुक्ताहार-विलम्बमान विलसद्वक्षोज-कुम्भान्तरी।काश्मीरा-ऽगुरुवासिता रुचिकरी काशीपुराधीश्वरी।भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥2॥योगानन्दकरी रिपुक्षयकरी धर्माऽर्थनिष्ठाकरीचन्द्रार्कानल-भासमानलहरी त्रैलोक्यरक्षाकरी।सर्वैश्वर्य-समस्त वांछितकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥3॥कैलासाचल-कन्दरालयकरी गौरी उमा शंकरीकौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी।मोक्षद्वार-कपाट-पाटनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥4॥दृश्याऽदृश्य-प्रभूतवाहनकरी ब्रह्माण्डभाण्डोदरीलीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी।श्री विश्वेशमन प्रसादनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥5॥उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरीवेणीनील-समान-कुन्तलहरी नित्यान्नदानेश्वरी।सर्वानन्दकरी दृशां शुभकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥6॥
आदिक्षान्त-समस्तवर्णनकरी शम्भोस्त्रिभावाकरीकाश्मीरा त्रिजलेश्वरी त्रिलहरी नित्यांकुरा शर्वरी।कामाकांक्षकरी जनोदयकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥7॥देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुंदरीवामस्वादु पयोधर-प्रियकरी सौभाग्यमाहेश्वरी।भक्ताऽभीष्टकरी दशाशुभकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥8॥चर्न्द्रार्कानल कोटिकोटिसदृशा चन्द्रांशुबिम्बाधरीचन्द्रार्काग्नि समान-कुन्तलहरी चन्द्रार्कवर्णेश्वरी।माला पुस्तक-पाश-सांगकुशधरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥9॥क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरीसाक्षान्मोक्षरी सदा शिवंकरी विश्वेश्वरी श्रीधरी।दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी।भिक्षां देहि कृपावलंबनकरी माताऽन्नपूर्णेश्वरी॥10॥अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे!।ज्ञान वैराग्य-शिद्ध्यर्थं भिक्षां देहिं च पार्वति॥11॥माता च पार्वती देवी पिता देवो महेश्वरः।बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम्॥12॥॥ इति श्रीमच्छंकराचार्यविरचितम् अन्नपूर्णास्तोत्रं सम्पूर्णम् ॥