ब्रह्मा रचित कृष्णस्तोत्र
ब्रह्मोवाच : रक्ष रक्ष हरे मां च निमग्नं कामसागरे।दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे॥1॥भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे।अतीव निर्मलज्ञानचक्षुः-प्रच्छन्नकारणे॥2॥जन्मोर्मि-संगसहिते योषिन्नक्राघसंकुले।रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च॥3॥प्रथमासृतरूपे च परिणामविषालये।यमालयप्रवेशाय मुक्तिद्वारातिविस्तृतौ॥4॥बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम्।स्वयं च त्व कर्णधारः प्रसीद मधुसूदन॥5॥मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि।सन्ति विश्वेश विधयो हे विश्वेश्वर माधव॥6॥न कर्मक्षेत्रमेवेद ब्रह्मलोकोऽयमीप्सितः।तथाऽपि न स्पृहा कामे त्वद्भक्तिव्यवधायके॥7॥हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु।त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय॥8॥इत्युक्त्वा जगतां धाता विरराम सनातनः।ध्यायं ध्यायं मत्पदाब्जं शश्वत् सस्मार मामिति॥9॥ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्।स चैवाकर्मविषये न निमग्नो भवेद् ध्रुवम्॥10॥मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम्।इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत्॥11॥॥ इति श्रीब्रह्मदेवकृतं कृष्णस्तोत्रं सम्पूर्णम् ॥