शुक्रवार, 14 नवंबर 2025
  1. धर्म-संसार
  2. धर्म-दर्शन
  3. हिन्दू धर्म
  4. ganesh stotram
Written By WD

॥ गणेशस्तोत्रम्‌ ॥

॥ संकष्टनाशनं गणेशस्तोत्रम्‌ ॥

संकष्टनाशनं
Ganeshstotram
।। गणेश स्त्रोत पाठ ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्‌।
भक्तावासं स्मरेभिन्नत्यमायुः-कामा-ऽर्थसिद्धये॥1॥
 
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्‌।
तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकम्‌॥2॥
 
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाऽष्टमम्‌॥3॥
 
नवमं भालचन्द्रं च दशमं तु विनायकम्‌।
एकादशं गणपतिं द्वादशं तु गजाननम्‌॥4॥
 
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्‌॥5॥
 
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्‌।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्‌॥6॥
 
जपेद् गणपतिस्तोत्रं षड्भिर्मासेः फलं लभेत्‌।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥
 
अष्टानां ब्राह्मणानां च लिखित्वा यः समर्पयेत्‌।
तस्य विद्या भवेत्‌ सर्वा गणेशस्य प्रसादतः॥8॥
 
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥