शनिवार, 27 अप्रैल 2024
  • Webdunia Deals
  1. धर्म-संसार
  2. »
  3. ज्योतिष
  4. »
  5. तंत्र-मंत्र-यंत्र
  6. महामृत्युंजय जप मंत्र
Written By WD

महामृत्युंजय जप मंत्र

Maha Mrityunjaya | महामृत्युंजय जप मंत्र
WD
महामृत्युंजय मंत्र का जप करना परम फलदायी है। महामृत्युंजय मंत्र के जप व उपासना के तरीके आवश्यकता के अनुरूप होते हैं। काम्य उपासना के रूप में भी इस मंत्र का जप किया जाता है। जप के लिए अलग-अलग मंत्रों का प्रयोग होता है। यहाँ हमने आपकी सुविधा के लिए संस्कृत में जप विधि, विभिन्न यंत्र-मंत्र, जप में सावधानियाँ, स्तोत्र आदि उपलब्ध कराए हैं। इस प्रकार आप यहाँ इस अद्‍भुत जप के बारे में विस्तृत जानकारी प्राप्त कर सकते हैं।

महामृत्युंजय जपविधि - (मूल संस्कृत में)

कृतनित्यक्रियो जपकर्ता स्वासने पांगमुख उदहमुखो वा उपविश्य धृतरुद्राक्षभस्मत्रिपुण्ड्रः । आचम्य । प्राणानायाम्य। देशकालौ संकीर्त्य मम वा यज्ञमानस्य अमुक कामनासिद्धयर्थ श्रीमहामृत्युंजय मंत्रस्य अमुक संख्यापरिमितं जपमहंकरिष्ये वा कारयिष्ये।
॥ इति प्रात्यहिकसंकल्पः

ॐ नमो भगवते वासुदेवाय ॐ गुरवे नमः।
ॐ गणपतये नमः। ॐ इष्टदेवतायै नमः।
इति नत्वा यथोक्तविधिना भूतशुद्धिं प्राण प्रतिष्ठां च कुर्यात्‌।

भूतशुद्धि

विनियोगः
ॐ तत्सदद्येत्यादि मम अमुक प्रयोगसिद्धयर्थ भूतशुद्धिं प्राण प्रतिष्ठां च करिष्ये। ॐ आधारशक्ति कमलासनायनमः। इत्यासनं सम्पूज्य। पृथ्वीति मंत्रस्य। मेरुपृष्ठ ऋषि;, सुतलं छंदः कूर्मो देवता, आसने विनियोगः।

आसन
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय माँ देवि पवित्रं कुरु चासनम्‌।
गन्धपुष्पादिना पृथ्वीं सम्पूज्य कमलासने भूतशुद्धिं कुर्यात्‌।
अन्यत्र कामनाभेदेन। अन्यासनेऽपि कुर्यात्‌।

तत्र क्रम
Sevendranath
पादादिजानुपर्यंतं पृथ्वीस्थानं तच्चतुरस्त्रं पीतवर्ण ब्रह्मदैवतं वमिति बीजयुक्तं ध्यायेत्‌। जान्वादिना भिपर्यन्तमसत्स्थानं तच्चार्द्धचंद्राकारं शुक्लवर्ण पद्मलांछितं विष्णुदैवतं लमिति बीजयुक्तं ध्यायेत्‌।

नाभ्यादिकंठपर्यन्तमग्निस्थानं त्रिकोणाकारं रक्तवर्ण स्वस्तिकलान्छितं रुद्रदैवतं रमिति बीजयुक्तं ध्यायेत्‌। कण्ठादि भूपर्यन्तं वायुस्थानं षट्कोणाकारं षड्बिंदुलान्छितं कृष्णवर्णमीश्वर दैवतं यमिति बीजयुक्तं ध्यायेत्‌। भूमध्यादिब्रह्मरन्ध्रपर्यन्त माकाशस्थानं वृत्ताकारं ध्वजलांछितं सदाशिवदैवतं हमिति बीजयुक्तं ध्यायेत्‌। एवं स्वशरीरे पंचमहाभूतानि ध्यात्वा प्रविलापनं कुर्यात्‌। यद्यथा-पृथ्वीमप्सु। अपोऽग्नौअग्निवायौ वायुमाकाशे। आकाशं तन्मात्राऽहंकारमहदात्मिकायाँ मातृकासंज्ञक शब्द ब्रह्मस्वरूपायो हृल्लेखार्द्धभूतायाँ प्रकृत्ति मायायाँ प्रविलापयामि, तथा त्रिवियाँ मायाँ च नित्यशुद्ध बुद्धमुक्तस्वभावे स्वात्मप्रकाश रूपसत्यज्ञानाँनन्तानन्दलक्षणे परकारणे परमार्थभूते परब्रह्मणि प्रविलापयामि।तच्च नित्यशुद्धबुद्धमुक्तस्वभावं सच्चिदानन्दस्वरूपं परिपूर्ण ब्रह्मैवाहमस्मीति भावयेत्‌। एवं ध्यात्वा यथोक्तस्वरूपात्‌ ॐ कारात्मककात्‌ परब्रह्मणः सकाशात्‌ हृल्लेखार्द्धभूता सर्वमंत्रमयी मातृकासंज्ञिका शब्द ब्रह्मात्मिका महद्हंकारादिप-न्चतन्मात्रादिसमस्त प्रपंचकारणभूता प्रकृतिरूपा माया रज्जुसर्पवत्‌ विवर्त्तरूपेण प्रादुर्भूता इति ध्यात्वा। तस्या मायायाः सकाशात्‌ आकाशमुत्पन्नम्‌, आकाशाद्वासु;, वायोरग्निः, अग्नेरापः, अदभ्यः पृथ्वी समजायत इति ध्यात्वा। तेभ्यः पंचमहाभूतेभ्यः सकाशात्‌ स्वशरीरं तेजः पुंजात्मकं पुरुषार्थसाधनदेवयोग्यमुत्पन्नमिति ध्यात्वा। तस्मिन्‌ देहे सर्वात्मकं सर्वज्ञं सर्वशक्तिसंयुक्त समस्तदेवतामयं सच्चिदानंदस्वरूपं ब्रह्मात्मरूपेणानुप्रविष्टमिति भावयेत्‌ ॥
॥ इति भूतशुद्धिः ॥

अथ प्राण-प्रतिष्ठ

विनियोग
अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्माविष्णुरुद्रा ऋषयः ऋग्यजुः सामानि छन्दांसि, परा प्राणशक्तिर्देवता, ॐ बीजम्‌, ह्रीं शक्तिः, क्रौं कीलकं प्राण-प्रतिष्ठापने विनियोगः।
डं. कं खं गं घं नमो वाय्वग्निजलभूम्यात्मने हृदयाय नमः।
ञं चं छं जं झं शब्द स्पर्श रूपरसगन्धात्मने शिरसे स्वाहा।
णं टं ठं डं ढं श्रीत्रत्वड़ नयनजिह्वाघ्राणात्मने शिखायै वषट्।
नं तं थं धं दं वाक्पाणिपादपायूपस्थात्मने कवचाय हुम्‌।
मं पं फं भं बं वक्तव्यादानगमनविसर्गानन्दात्मने नेत्रत्रयाय वौषट्।
शं यं रं लं हं षं क्षं सं बुद्धिमानाऽहंकार-चित्तात्मने अस्राय फट्।
एवं करन्यासं कृत्वा ततो नाभितः पादपर्यन्तम्‌ आँ नमः।
हृदयतो नाभिपर्यन्तं ह्रीं नमः।
मूर्द्धा द्विहृदयपर्यन्तं क्रौं नमः।
ततो हृदयकमले न्यसेत्‌।
यं त्वगात्मने नमः वायुकोणे।
रं रक्तात्मने नमः अग्निकोणे।
लं मांसात्मने नमः पूर्वे ।
वं मेदसात्मने नमः पश्चिमे ।
शं अस्थ्यात्मने नमः नैऋत्ये।
ओंषं शुक्रात्मने नमः उत्तरे।
सं प्राणात्मने नमः दक्षिणे।
हे जीवात्मने नमः मध्ये एवं हदयकमले।

अथ ध्यानम्‌
रक्ताम्भास्थिपोतोल्लसदरुणसरोजाङ घ्रिरूढा कराब्जैः
पाशं कोदण्डमिक्षूदभवमथगुणमप्यड़ कुशं पंचबाणान्‌।
विभ्राणसृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढया
देवी बालार्कवणां भवतुशु भकरो प्राणशक्तिः परा नः ॥
॥ इति प्राण-प्रतिष्ठा ॥जप‍
अथ महामृत्युंजय जपविधि
संकल्
तत्र संध्योपासनादिनित्यकर्मानन्तरं भूतशुद्धिं प्राण प्रतिष्ठां च कृत्वा प्रतिज्ञासंकल्प कुर्यात ॐ तत्सदद्येत्यादि सर्वमुच्चार्य मासोत्तमे मासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रो अमुकशर्मा/वर्मा/गुप्ता मम शरीरे ज्वरादि-रोगनिवृत्तिपूर्वकमायुरारोग्यलाभार्थं वा धनपुत्रयश सौख्यादिकिकामनासिद्धयर्थ श्रीमहामृत्युंजयदेव प्रीमिकामनया यथासंख्यापरिमितं महामृत्युंजयजपमहं करिष्ये

विनियो
अस्श्रमहामृत्युंजयमंत्रस्वशिष्ऋषिः, अनुष्टुप्छन्दश्रत्र्यम्बकरुद्रदेवता, श्रबीजम्‌, ह्रीशक्तिः, अनीष्ठसहूयिर्थजपविनियोगः

यष्यादिन्यास
वसिष्ठऋषयनमशिरसि
अनुष्ठुछन्दसनममुखे
श्रत्र्यम्बकरुद्देवतायनमहृदि
श्रबीजानमोगुह्ये
ह्रीशक्तयनमोपादयोः

इति यष्यादिन्यासः ॥

करन्यास

ह्रीजूः ॐ भूर्भुवस्वत्र्यम्बकं ॐ नमभगवतरुद्रायशूलपाणयस्वाहअंगुष्ठाभ्यनमः

ह्रीजूः ॐ भूर्भुवस्वयजामहे ॐ नमभगवतरुद्राअमृतमूर्तयमाजीवतर्जनीभ्यानमः

ह्रौजूः ॐ भूर्भुवस्वसुगन्धिम्पुष्टिवर्द्धनम्‌ ओनमभगवतरुद्राचन्द्रशिरसजटिनस्वाहमध्यामाभ्यावषट्

ह्रौजूः ॐ भूर्भुवस्वउर्वारुकमिबन्धनात्‌ नमभगवतरुद्रात्रिपुरान्तकाहाह्रीअनामिकाभ्याहुम्‌

ह्रौजूः ॐ भूर्भुवस्वमृत्योर्मुक्षीय ॐ नमभगवतरुद्रात्रिलोचनाऋग्यजुसाममन्त्राकनिष्ठिकाभ्यावौषट्

ह्रौजूः ॐ भूर्भुवस्वमामृताम्‌ नमभगवतरुद्राअग्निवयाज्वज्वमारक्रक्अघारास्त्राकरतलकरपृष्ठाभ्याफट् ।

इति करन्यास
अथांगन्यास
ह्रौं ॐ जूः ॐ भूर्भुवस्वत्र्यम्बकं ॐ नमभगवतरुद्राशूलपाणयस्वाहहृदयानमः

ह्रौजूः ॐ भूर्भुवस्वयजामहे ॐ नमभगवतरुद्राअमृतमूर्तयमाजीवशिरसस्वाहा

ह्रौं ॐ जूः ॐ भूर्भुवस्वसुगन्धिम्पुष्टिवर्द्धनम्‌ नमभगवतरुद्राचंद्रशिरसजटिनस्वाहशिखायवषट्

ह्रौं ॐ जूः ॐ भूर्भुवस्वउर्वारुकमिबन्धनात्‌ नमभगवतरुद्रात्रिपुरांतकाह्राह्राकवचाहुम्‌

ह्रौं ॐ जूः ॐ भूर्भुवस्वमृत्यार्मुक्षीय ॐ नमभगवतरुद्रात्रिलोचनाऋग्यजसाममंत्रयानेत्रत्रयावौषट्

ह्रौं ॐ जूः ॐ भूर्भुवस्वमामृतात्‌ नमभगवतरुद्राअग्नित्रयाज्वज्वमारक्रक्अघोरास्त्राफट्

इत्यंगन्यास

अथाक्षरन्यास
त्र्यनमदक्षिणचरणाग्रे
नमः,
नमः,
नमः,
जानमदक्षिणचरणसन्धिचतुष्केषु ।
नमवामचरणाग्रे ।
हेनमः,
सुनमः,
नमः,
धिम, वामचरणसन्धिचतुष्केषु ।
पुनमः, गुह्ये
ष्टिनमः, आधारे
नमः, जठरे
र्द्धनमः, हृदये
नमः, कण्ठे
नमः, दक्षिणकराग्रे
वानमः,
रुनमः,
नमः,
मिनमः, दक्षिणकरसन्धिचतुष्केषु
नमः, बामकराग्रे
नमः,
नमः,
नानमः,
मृनमवामकरसन्धिचतुष्केषु
त्योनमः, वदने
मुनमः, ओष्ठयोः
क्षीनमः, घ्राणयोः
नमः, दृशोः
मानमश्रवणयोः ।
मृनमभ्रवोः ।
तानमः, शिरसि
इत्यक्षरन्या
अथ पदन्यास
त्र्यम्बकशरसि
यजामहभ्रुवोः
सुगन्धिदृशोः ।
पुष्टिवर्धनमुखे
उर्वारुककण्ठे
मिहृदये
बन्धनात्‌ उदरे
मृत्योगुह्ये ।
मुक्षउर्वों: ।
माजान्वोः ।
अमृतात्‌ पादयोः

इति पदन्यास ॥

मृत्युंजयध्यानम्‌
हस्ताभ्याकलशद्वयामृतसैराप्लावयन्तशिरो,
द्वाभ्यादधतमृगाक्षवलयद्वाभ्यावहन्तपरम्‌

अंकन्यस्तकरद्वयामृतघटकैलासकांतशिवं,
स्वच्छाम्भोगतनवेन्दुमुकुटाभातत्रिनेत्रभजे ॥

मृत्युंजमहादेत्राहि माशरणागतम्‌,
जन्ममृत्युजरारोगैपीड़िकर्मबन्धनैः ॥

तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहसदमृड,
इति विज्ञाप्देवेशजपेन्मृत्युंजमनुम्‌

बृहन्मन्त्र

ह्रौजूः ॐ भूभुवस्वःत्र्यम्बकयजामहसुगन्धिम्पुष्टिवर्धनम्‌उर्व्वारुकमिबन्धनान्मृत्योर्मुक्षीमामृतात्‌स्वभुवजूह्रौं ॐ ॥

समर्प
एतयथासंख्यजपित्वपुनर्न्यासकृत्वजपभगन्महामृत्युंजयदेवतासमर्पयेत

गुह्यातिगुह्यगोपतत्गृहाणास्मत्कृतजपम्‌
सिद्धिर्भवतदेत्वत्प्रसादान्महेश्व

इति महामृत्युंजजपविधिः ॥