मंगलवार, 23 अप्रैल 2024
  • Webdunia Deals
  1. धर्म-संसार
  2. »
  3. व्रत-त्योहार
  4. »
  5. अन्य त्योहार
Written By WD

श्री विष्णुमहिम्नःस्तोत्र

श्री विष्णुमहिम्नःस्तोत्र -
WDWD
श्री विष्णुमहिम्नःस्तोत्र
महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम्‌ ।
विजानीयामद्धा नलिननयनात्मीयवचसौ
विशुद्ध्‌यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥1॥

यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च
परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचिद्नणपतिमुतार्कं च
सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥2॥

शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं
तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।
दिनेशं चैवामुं तव नयनमूचुस्तु नियमास्त्वदन्यः
को ध्येयो जगति किल देवो विभो ॥3॥

क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो न
रहरिः क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहृतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीइनमिदम्‌ ॥4॥

हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना
द्रुतं मात्स्यं धृत्वा वपुरजरशंखासुरमथो ।
क्षयं नीत्वा मृत्योर्निगमणमुद्धत्य जलघेरशेषं
संगुप्तं जगदपि च वेदैकशरणम्‌ ॥5॥

निमज्जन्तं वार्धौ नगवरमुपालोक्य
सहसा हितार्थ देवानां कमठवपुषाऽऽविश्य गहनम्‌ ।
पयोराशिं पृष्ठे तमजित सलीलं घृतवतो
जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥6॥

हिरण्याक्षः क्षीणीमविशदसुरो नक्रनिलयं
समादायामत्यैः कमलजुमुखैरंबरगतैः।
स्तुतेनानन्तात्मन्नचिरमवभाति स्म
विघृता त्वया दंष्ट्राग्रेऽसाववनिरखिलाकंदुक इव ॥7॥

WDWD
हरिः क्वास्तीत्युक्के दनुजपतिनाऽऽपूर्य
निखिलं जगन्नादैः स्तम्भान्नरहरिशरीरेण करजैः ।
समुत्पत्त्याशूरावसुरवरमादारितवतस्तवाख्याता
भूमन्किमु जगति नो सर्वगतता ॥8॥

विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुर्निषिद्धोऽपि
प्रादादसुरगुरुणात्मीयमखिलम्‌ ।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि
भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥9॥

समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं हतं
वाणै रोषाद्गुरुतरमुपादाय परशुम्‌ ।
विना क्षत्रं विष्णो क्षितितलमशेषं कृतवसोऽसकृत्किं
भूभारोद्धरणपटुता ते न विदिता ॥10॥

समाराध्योमेशं त्रिभुवनमिदं वासक्मुखं वशे
चक्रे चक्रिन्नगणयदनीशं जगदिदम्‌ ।
गतोऽसौ लंकेशस्त्वचिरमथ ते बाणविषयं
न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥11॥

क्वचिद्दिव्यं शौर्य क्वचिदपि रणे कापुरुषता
क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम्‌ ।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुंठविभवश्चरित्रं
ते नूनं शरणद विमोहाय कुधियाम्‌ ॥12॥

न हिंस्यादित्येद्घ्रुवमवितथं वाक्यमबुधैरथाग्नाषोमीयं
पशुमिति तु विप्रैनिगदितम्‌ ।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः समृद्धिर्नीचानां
नयकर हि दुःखाय जगतः ॥13॥

विभागे वर्णानां निगमनिचये चावनितले
विलुप्ते संजातो द्विजवरगृहे शंभलपुरे ।
समारुह्याश्वश्वं लसद्सिकरो
म्लेच्छनिकरान्निहंतास्युन्मत्तान्किल कलियुगांते युगपते ॥14॥

गभीरे कासारे चलचरवराकृष्टचरणो रणेऽशक्तो
मज्जन्नभयद जले चिन्तयदसौ ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गतः
स्वर्गं स्थानं भवति विपदां ते किमु जनः ॥15॥

सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसावथात्मन्यात्मानं
शरणमगमत्त्वां त्रिजगताम्‌ ।
ततस्तेऽस्तातंका ययुरथ मुदं हंसवपुषा
त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥16॥
WDWD
समाविद्धो मातुर्वचनविशिखैराशु विपिनं तपश्चक्रे
गत्वा तव परमतोषाय परमम्‌ ।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि
किमस्त्यस्मिंल्लोके त्वयि वरद तुष्टे दुरधिगम्‌ ॥17॥

वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां
पशुपतिर्भ्रमंल्लोकान्सर्वान्‌ शरणभुपयातोऽथ दनुजः।
स्वयं भस्मीभूतस्तव वचनभंगोद्गतमती
रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ।18॥

हृतं दैत्यैर्द्दष्ट्वाऽनृतघटमजय्यैस्तु नयतः कटाक्षेः
संमाहं युवतिवरवेषण दितिजान्‌ ।
समग्रं पीयूषं सुभग सुरपूगाय ददतः समस्यापि
प्रयस्तव खलु हि भृत्येष्वभिरतिः ॥19॥

समाकृष्टा दुष्टैर्दुपदतनयाऽलब्धशरणा सभायां
सर्वात्मंस्त्व शरणमुच्चैरुपगता ।
समक्षं सर्वेषापभवदचिरं चीरनिचयः स्मृतेस्ते
साफल्यं नयनविषयं नो किमु सताम्‌ ॥20॥

वदंत्येके स्थानं तव वरद वैकुंठमपरे
गवाँ लोकं लोकं फणिनिलयपातालमितरे ।
तथाऽन्ये क्षीरोदं हृदयनलिनं चापि तु सतां न मन्ये
तत्स्थानं त्वहमिह च यत्राऽसि न विभो ॥21॥

विशोऽहं रुद्राणामहममरराजो दिविषदां मुनीनां
व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम्‌ ।
कुबेरो यक्षाणामिति तव वचो मंदमतये न
जाने तज्जातं जगति ननु यन्नासि भगवन्‌ ॥22॥

शिरो नाको नेत्रे शशिदिनकरावंबरमुरो दिशः
श्रोते वाणी निगमनिकरस्ते कटिरिला।
अकूपारो बस्तिश्चरणमपि पातालमिति
वै स्वरूपं तेऽज्ञात्वा नृतनुमवजानंति कुधियः ॥23॥

शरीरं वैकुंठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो
मतिरियमथो सागरसुता ।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो न पश्यत्यज्ञा
त्वामिह बहिरहो याति जनता ॥24॥

सुघोरं कांतारं विशति च तडागं सुगहनं
तथोत्तुंगं श्रृंगं सपदि च समारोहति गिरेः।
प्रसूनार्थं चेतोंऽबुजममलमेकंत्वयि विभो
समर्प्याज्ञस्तूर्णं वत न च सुखं विंदति जनः ॥25॥
कृतैकांतावासा विगतनिखिलाशाः शमपरा
जितश्वासोच्छवासास्राुटितभवपाशाः सुयमिनः ।
परं ज्योतिः पश्यंत्यनघ यदि पश्यंतु मम तु
श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥26॥

कदा गंगोत्तुंगामलतरतरंगाच्छपुलिने
वसन्नाशापाशादखिलखलदाशादपगतः ।
अये लक्ष्मीकांतांबुजनयन तातामरपते
प्रसीद्ेत्याजल्पन्नमरवर नेष्यामि समयम्‌ ॥27॥

कदा श्रृंगैः स्फीते मुनिगणपरीते हिमनगे द्रुमावीते
शीते सुरमधुरगीते प्रतिवसन्‌ ।
क्वचिद्ध्‌यानासक्तो विषयसुविरक्तो भव हरं
स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम्‌ ॥28॥

सुधापानं ज्ञानं न च विपुलदानं न निगमो
न यागो नो योगो न च निखिलभोगोपरमणम्‌ ।
जपो नी नो तीर्थं व्रतमिह न चोग्रं त्वयि
तपो विना भक्ति तेऽलं भवभयविनाशाय मधुहन्‌ ॥29॥

नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः।
नमोविस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥30॥

कणान्कश्चिद्वृष्टेगणनजिपुणस्तूर्णमवनेस्तथा
शेषान्पांसूनमित कलयेच्चापि तु जनः ।
नभः पिंडीकुर्यादचिरमपि चेच्चर्मवदिदं
तथापीशासौ ते कलयितुमलं नाखिलगुणान्‌ ॥31॥

क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां निभो
ते मे चेतः क्व च विविधतापाहतमिदम्‌।
मयेदं यत्किंचिद्नदितमथ बाल्येन तु गुरो
गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम्‌ ॥32॥

इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितम्‌ ।
सुगमसुंदरसारपदास्पदं तदिदमस्तु हरेरनिशं मुढ़े ॥ 33॥

गदारथांगां बुजकम्बुधारिणो रमासमाश्लिष्टतनोस्तनोतु नः ।
बिलेशयाधीशशरीरशायिनः शिवं तस्वोऽजस्रभयं परं हरेः ॥34॥

पठेदिमं यस्तु नरः परं स्तवं समाहितोऽघौघघनप्रभंजनम्‌ ।
स विन्दतेऽत्राखिलभोगसंपदो महीयते विष्णुपदे ततो ध्रुवम्‌ ॥35॥

। इति श्रीमत्परमब्रह्मानंदविरचितं श्रीविष्णुमहिम्नस्तोत्रं संपूर्णम्‌