मंगलवार, 19 मार्च 2024
  • Webdunia Deals
  1. धर्म-संसार
  2. »
  3. ज्योतिष
  4. »
  5. तंत्र-मंत्र-यंत्र
  6. महाकाल शनि मृत्युंजय स्तोत्र
Written By WD

महाकाल शनि मृत्युंजय स्तोत्र

Mahakaal Shani Mrityunjaya Stotra | महाकाल शनि मृत्युंजय स्तोत्र
विनियोगः-
ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः।
श्री गणेशाय नमः।

ॐ महाकाल शनि मृत्युंजयाय नमः।
नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ॥1
मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम्‌ ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम्‌ ॥2

॥पार्वत्युवाच॥

भगवन्‌ ! देवदेवेश ! भक्तानुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम्‌ ॥3॥
तदेवत्वं महाबाहो ! लोकानां हितकारकम्‌ ।
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम्‌ ॥4
शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकाल मृत्युहरणमपमृत्यु निवारणम्‌ ॥5
शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम्‌ ।
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम्‌ ॥6


॥श्रीशंकर उवाच॥

नित्ये प्रियतमे गौरि सर्वलोक-हितेरते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम्‌ ॥7
शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना ।
सर्वमंगलमांगल्यं सर्वशत्रु विमर्दनम्‌ ॥8
सर्वरोगप्रशमनं सर्वापद्विनिवारणम्‌ ।
शरीरारोग्यकरणमायुवर्ृिद्धकरं नृणाम्‌ ॥9
यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥10
ऋषिन्यासं करन्यासं देहन्यासं समाचरेत्‌ ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत्‌ ॥11
गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत्‌ ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत्‌ ॥12
जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम्।
एवं न्यासविधि कृत्वा पश्चात्‌ कालात्मनः शनेः ॥13
न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः ।
कल्पादियुगभेदांश्च करांगन्यासरुपिणः ॥14
कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥15
भावयेत्प्रति प्रत्यंगे महाकालाय ते नमः ।
भावयेत्प्रभवाद्यब्दान्‌ शीर्षे कालजिते नमः ॥16
नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून्‌ ॥17
श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत्‌ ॥18
नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत्‌ ॥19
मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः ।
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत्‌ ॥20

नमः कालप्रबोधाय माघं वै चोदरेन्यसेत्‌ ।
मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥21
ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥22
जंघयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ॥23
कृष्णपक्षं च क्रूराय नमः आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥24
नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत्‌ ॥25
न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जंघोभये शिष्टतमाय ते ॥26
जानुद्वये धनिष्ठां च न्यसेत्‌ कृष्णरुचे नमः ।
ऊरुद्वये वारुर्णांन्यसेत्कालभृते नमः ॥27
पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ॥28
रेवतीं च न्यसेन्नाभो नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥29
नमो भोगिस्त्रजे नित्यं यमं स्तनयुगे न्यसेत्‌ ।
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥30
रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे ।
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥31
दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥32
तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥33
मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ॥34
भावयेद्दक्षनासायामर्यमाणश्व योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥35
त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते ।
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥36
विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥37
प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥38
सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥39
नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत्‌ ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥40


धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥41
तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत्‌ ॥42
ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥43
हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥44
सिद्धिं तन्मणिबन्धे च न्यसेत्‌ कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥45
वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥46
न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥47
साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नमः ॥48
न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः ।
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥49
ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम्‌ ॥50
चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ॥51
कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ॥52
गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ॥53
विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ॥54
मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥55
पुरुहूतशतमखे विश्ववेधो-विधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥56
सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ॥57
वह्निनक्तंचरांश्चैव वरुणार्यमयोनकान्‌ ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥58
लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥59
वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत्‌ ॥60
राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।

राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥61
यमाग्नि-चन्द्रादितिजविधातृंश्च विभावयेत्‌ ।
ऊर्द्ध्व-हस्त-दक्षनखेष्वत्यकालाय ते नमः ॥62
तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत्‌ ॥63
ऊर्ध्व-वामहस्त-नखेष्वन्यग्रह निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥64
रविवारं ललाटे च न्यसेद्-भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥65
भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म-स्वरुपिणे ।
मेढ्रं न्यसेत्सौम्यवारं नमो जीव-स्वरुपिणे ॥66
वृषणे गुरुवारं च नमो मन्त्र-स्वरुपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥67
पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ॥68
कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः !।
त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ॥69
नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ॥70
अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ॥71
निमेषादिमहाकल्पकालरुपं च भैरवम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥72
दातारं सर्वभव्यानां भक्तानामभयंकरम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥73
कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥74
हर्त्तारं ग्रहजातानां फलानामघकारिणाम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥75
सर्वेषामेव भूतानां सुखदं शान्तमव्ययम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥76
कारणं सुखदुःखानां भावाऽभाव-स्वरुपिणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥77
अकाल-मृत्यु-हरणऽमपमृत्यु निवारणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥78
कालरुपेण संसार भक्षयन्तं महाग्रहम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥79
दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ-लोचनम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥80

ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम्‌ ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम्‌ ॥81
कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम्‌ ॥82
कालदेव जगत्सर्वं काल एव विलीयते ।
कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ॥83
चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारुढो रसाधिपः ॥84
चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥85
नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥86
यः पठेच्छ्रणुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः ।
त्रस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये !॥87
ज्वराः सर्वे विनश्यन्ति दद्रु-विस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत्‌ रात्रौ महाकालं यजन्‌ पठेत ॥88
जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्त्रकम्‌ ।
वेधगे वामवेधे वा जपेदर्द्धसहस्त्रकम्‌ ॥89
द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत्‌ पठेत्तावद्दिनावधि ॥90
चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥91
गुरुलाघवज्ञानेन पठेदावृत्तिसंख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥92
आपदस्तस्य नश्यन्ति पापानि च जयं भवेत्‌ ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥93
पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥94
श्रोतव्यं पठितव्यं च साधकानां सुखावहम्‌ ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम्‌ ॥95
कालक्रमेण कथितं न्यासक्रम समन्वितम्‌ ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥96
पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम्‌ ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥97
नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत्‌ ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥98
नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत्‌ ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम्‌ ॥99
तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम्‌ ।
कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित्‌ ॥100

॥ इति मार्तण्ड-भैरव-तन्त्रे महाकाल-शनि-मृत्युञ्जय-स्तोत्रं सम्पूर्णम्‌ ॥