गुरुवार, 28 मार्च 2024
  • Webdunia Deals
  1. धर्म-संसार
  2. »
  3. व्रत-त्योहार
  4. »
  5. सत्यनारायण व्रतकथा
  6. श्री सत्यनारायण पूजन प्रारंभ
Written By WD

श्री सत्यनारायण पूजन प्रारंभ

Satyanarayan Katha pujan | श्री सत्यनारायण पूजन प्रारंभ
FILE

ध्यान :
हाथ में अक्षत लेकर श्री सत्यनारायण भगवान का ध्यान करें-

ॐ सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितंच सत्ये ।
सत्यस्य सत्यामृत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः

ध्यायेत्सत्यं गुणातीतं गुणत्रय समन्वितम्‌ ।
लोकनाथं त्रिलोकेशं कौस्तुभरणं हरिम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, ध्यानार्थे पुष्पाणि समर्पयामि

(पुष्प अर्पित करें।)

आह्वान :
आगच्छ भगवन्‌! देव! स्थाने चात्र स्थिरो भव ।
यावत्‌ पूजां करिष्येऽहं तावत्‌ त्वं संनिधौ भव ॥

ॐ श्री सत्यनारायणाय नमः, श्री सत्यनारायणाय आवाहयामि, आवाहनार्थे पुष्पाणि समर्पयामि ।

(आह्वान के लिए पुष्प अर्पित करें।)

आसन :
अनेक रत्नसंयुक्तं नानामणिगणान्वितम्‌ ।
भवितं हेममयं दिव्यम्‌ आसनं प्रति गृह्याताम ॥

ॐ श्री सत्यनारायणाय नमः, आसनं समर्पयामि

(पुष्प अर्पित करें।)

पाद्य :
नारायण नमस्तेऽतुनरकार्णवतारक ।
पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ॥

ॐ श्री सत्यनारायणाय नमः, पादयोः पाद्यं समर्पयामि ।

(पाद्य अर्पित करें।)

अर्घ्य :
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाण भगवन्‌ नारायण प्रसन्नो वरदो भव ॥

ॐ श्री सत्यनारायणाय नमः, हस्तयोरर्घ्यं समर्पयामि ।

(अर्घ्यपात्र से चन्दन मिश्रित जल नारायण के हाथों में दें।)

आचमन :
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्‌ ।
तोयमाचमनीयार्थं गृहाण परमेश्वर ॥

ॐ श्री सत्यनारायणाय नमः, आचमनीयं जलं समर्पयामि

(कर्पूर से सुवासित जल चढ़ाएँ।)

स्नान :
मन्दाकिन्याः समानीतैः कर्पूरागुरू वासितैः ।
स्नानं कुर्वन्तु देवेशा सलिलैश्च सुगन्धिभिः ॥

ॐ श्री सत्यनारायणाय नमः, स्नानीयं जलं समर्पयामि

(स्नानीय जल अर्पित करें।)

स्नानान्ते आचमनीयं जलं समर्पयामि ।

('ॐ श्री सत्यनारायणाय नमः' बोलकर आचमन हेतु जल दें।)

दुग्ध स्नान :
कामधेनुसमुत्पन्नां सर्वेषां जीवनं परम्‌ ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, पयः स्नानं समर्पयामि ।
पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

(कच्चे दूध से स्नान कराएँ, पुनः शुद्ध जल से स्नान कराएँ।)

दधिस्नान :
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्‌ ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, दधिस्नानं समर्पयामि।
दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

(दधि से स्नान कराएँ, फिर शुद्ध जल से स्नान कराएँ।)

घृत स्नान :
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्‌ ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, घृतस्नानं समर्पयामि ।
घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि

(घृत स्नान कराकर शुद्ध जल से स्नान कराएँ।)

मधु स्नान :
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, मधुस्नानं समर्पयामि ।
मधुस्नानन्ते शुद्धोदकस्नानं समर्पयामि ।

(शहद स्नान कराकर शुद्ध जल से स्नान कराएँ।)

शर्करा स्नान :
इक्षुसारसमुद्भूतां शर्करां पुष्टिदां शुभाम्‌ ।
मलापहारिकां दिव्यं स्नानार्थं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, शर्करास्नानं समर्पयामि, शर्करा स्नानान्ते पुनः शुद्धोदक स्नानं समर्पयामि ।

(शर्करा स्नान कराकर जल से स्नान कराएँ।)

पंचामृत स्नान :
दूध, दही, घी शक्कर एवं शहद मिलाकर पंचामृत बनाएँ व निम्न मंत्र से स्नान कराएँ।

पयो दधि घृतं चैव मधुशर्करयान्वितम्‌ ।
पंचामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, पंचामृतस्नानं समर्पयामि, पंचामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि

(पंचामृत स्नान व जल से स्नान कराएँ।)

गन्धोदक स्नान :
मलयाचलसम्भूतं चन्दनेन विमिश्रितम्‌ ।
इदं गन्धोदकस्नानं कुंकुमाक्त्तं नु गृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, गन्धोदकस्नानं समर्पयामि

(चंदनयुक्त जल से स्नान कराएँ।)

शुद्धोदक स्नान :
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्‌ ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, शुद्धोदकस्नानं समर्पयामि

(गंगाजल अथवा शुद्ध जल से स्नान कराएँ।)

आचमन :
पश्चात 'शुद्धोदकस्नानांते आचमनीयं जलं समर्पयामि' से आचमन कराएँ।

वस्त्र :
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्‌ ।
देहालंकरणं वस्त्रं धृत्वा शांतिं प्रयच्छ मे ॥

ॐ श्री सत्यनारायणाय नमः, वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।

(वस्त्र अर्पित करें, आचमनीय जल दें।)

उपवस्त्र :
कंचुकीमुपवस्त्रं च नानारत्नैः समन्वितम्‌ ।
गृहाण त्वं मया दत्तं मंगले जगदीश्वर ॥

ॐ श्रीसत्यनारायणाय नमः, उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि

(उपवस्त्र चढ़ाएँ, आचमन के लिए जल दें।)

यज्ञोपवीत :
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्‌ ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥

ॐ श्री सत्यनारायणाय नमः, यज्ञोपवीतं समर्पयामि

आचमन :
पश्चात 'यज्ञोपवीतांते आचमनीयं जलं समर्पयामि' से आचमन कराएँ।

चन्दन :
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्‌ ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, गन्धं समर्पयामि ।

(केसर मिश्रित चन्दन अर्पित करें।)

अक्षत :
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥

ॐ श्री सत्यनारायणाय नमः, अक्षतान्‌ समर्पयामि

(कुंकुम युक्त अक्षत चढ़ाएँ। बिना टूटे चावल सात बार धोए हुए अक्षत कहलाते हैं)

पुष्पमाला :
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽह्तानि पुष्पाणि गृहाण परमेश्वर ॥

ॐ श्री सत्यनारायणाय नमः, पुष्पं पुष्पमालां च समर्पयामि ।

(पुष्प तथा पुष्पमालाएँ चढ़ाएँ)

दूर्वांकुर :
दूर्वांकुरान्‌ सुहरितानमृतान्‌ मंगलप्रदान्‌ ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥

ॐ श्री सत्यनारायणाय नमः, दूर्वांकुरान्‌ समर्पयामि

(दूर्वांकुर अर्पित करें।)

आभूषण :
वज्रमाणिक्य वैदूर्य मुक्ता विद्रूम मण्डितम्‌ ।
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, आभूषणानि समर्पयामि

(आभूषण समर्पित करें।)

नाना परिमलद्रव्
दिव्यगंधसमायुक्तं नानापरिमलान्वितम्‌ ।
गंधद्रव्यमिदं भक्त्या दत्तं स्वीकुरु शोभनम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, नानापरिमलद्रव्याणि समर्पयामि

(परिमल द्रव्य चढ़ाएँ)

धूप :
वनस्पतिरसोद्भूतो गन्धाढ्यः गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, धूपमाघ्रापयामि

(धूप आघ्रापित करें।)

दीप :
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, दीपं दर्शयामि ।

(दीपक दिखाकर हाथ धो लें।)

नैवेद्य :
(पंचमिष्ठान्न व सूखी मेवा अर्पित करें)

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, नैवेद्यं निवेदयामि ।

आचमन :
नैवेद्यांते ध्यानं आचमनीयं जलं उत्तरापोऽशनं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि

(नैवेद्य निवेदित कर पुनः हस्तप्रक्षालन के लिए जल अर्पित करें।)

ऋतुफल :
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम्‌ ।
तस्मात्‌ फलप्रदादेन पूर्णाः सन्तु मनोरथाः ॥

ॐ श्री सत्यनारायणाय नमः, ऋतुफलं निवेदयामि। मध्ये आचमनीयं जलं उत्तरापोऽशनं च समर्पयामि

(ऋतुफल अर्पित करें तथा आचमन व उत्तरापोऽशन के लिए जल दें।)
ताम्बूल :
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्‌ ।
एलालवंगसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः, मुखवासार्थे ताम्बूलं समर्पयामि

(लवंग, इलायची एवं ताम्बूल अर्पित करें।)

दक्षिणा :
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥

ॐ श्री सत्यनारायणाय नमः, दक्षिणां समर्पयामि

(दक्षिणा चढ़ाएँ।)

आरती :
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्‌ ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भवं ॥

ॐ श्री सत्यनारायणाय नमः, आरार्तिक्यं समर्पयामि

श्री सत्यनारायण भगवान की आरती के लिए क्लिक करें

इसके पश्चात श्री जगदीश्वर की आरती करें

(कर्पूर से आरती कर जल छोड़ें व हाथ धोएँ।)

प्रदक्षिणा :
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणां पदे पदे ॥

ॐ श्री सत्यनारायणाय नमः, प्रदक्षिणां समर्पयामि

(प्रदक्षिणा करें।)

मंत्रपुष्पांजलि :
श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पितः ।
मंत्रपुष्पांजलिश्चायं कृपया प्रतिगृह्यताम्‌ ॥

ॐ श्री सत्यनारायणाय नमः,मंत्रपुष्पांजलि समर्पयामि

(पुष्प अर्पित करें)

नमस्कार :
हाथ जोड़कर बोलें :-

नमः सर्वहितार्थाय जगदाधारहेतवे ।
साष्टांगोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥

ॐ श्री सत्यनारायणाय नमः, प्रार्थनापूर्वकं नमस्कारान्‌ समर्पयामि ।

(प्रार्थना करते हुए नमस्कार करें।)

क्षमा-याचना :

आवाहनं न जानामि न जानामि विसर्जनम्‌ ॥
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

ॐ श्री सत्यनारायणाय नमः, क्षमायाचनां समर्पयामि ।

(क्षमा-याचना करें)

पूजन समर्पण :
हाथ में जल लेकर निम्न मंत्र बोलें :-

'ॐ अनेन यथाशक्ति अर्चनेन श्रीसत्यनारायणाय प्रसीदतुः ॥'

(जल छोड़ दें, प्रणाम करें)

ॐ तत्सद् ब्रह्मार्पणमस्तु ।
ॐ आनंद ! ॐ आनंद !! ॐ आनंद !!!

(इसके पश्चात्‌ श्री सत्यनारायण भगवान की व्रत कथा कहें या सुनें)